Saraswati Ashtottaram
Maa Saraswati is the goddess of knowledge, wisdom, art, and literature. Many people face challenges related to literature and speech in their lives. To overcome these obstacles and attain knowledge, they should recite the Saraswati Ashtottaram with full devotion and reverence.
The **Saraswati Ashtottaram**, also known as **Shri Saraswati Ashtottara Shatanamavali**, comprises 108 names of Mother Saraswati. Here you can access the Shri Saraswati Ashtottaram in a Hindi PDF format and chant the 108 names of Saraswati Devi with love and devotion. Each mantra or prayer is a source of divine grace, and the significance of mantras is well documented in our scriptures. Through genuine practice and the right approach to chanting, there is nothing in the universe that cannot be achieved.
Saraswati Ashtottaram Names
Mantras for Worship
ōṁ sarasvatyai namaḥ |
ōṁ mahābhadrāyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ varapradāyai namaḥ |
ōṁ śrīpradāyai namaḥ |
ōṁ padmanilayāyai namaḥ |
ōṁ padmākṣyai namaḥ |
ōṁ padmavaktrāyai namaḥ |
ōṁ śivānujāyai namaḥ | 9
ōṁ pustakabhr̥tē namaḥ |
ōṁ jñānamudrāyai namaḥ |
ōṁ ramāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ kāmarūpāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ mahāpātakanāśinyai namaḥ |
ōṁ mahāśrayāyai namaḥ |
ōṁ mālinyai namaḥ | 18
ōṁ mahābhōgāyai namaḥ |
ōṁ mahābhujāyai namaḥ |
ōṁ mahābhāgāyai namaḥ |
ōṁ mahōtsāhāyai namaḥ |
ōṁ divyāṅgāyai namaḥ |
ōṁ suravanditāyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ mahāpāśāyai namaḥ |
ōṁ mahākārāyai namaḥ | 27
ōṁ mahāṅkuśāyai namaḥ |
ōṁ pītāyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ viśvāyai namaḥ |
ōṁ vidyunmālāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ candrikāyai namaḥ |
ōṁ candravadanāyai namaḥ |
ōṁ candralēkhāvibhūṣitāyai namaḥ | 36
ōṁ sāvitryai namaḥ |
ōṁ surasāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ divyālaṅkārabhūṣitāyai namaḥ |
ōṁ vāgdēvyai namaḥ |
ōṁ vasudhāyai namaḥ |
ōṁ tīvrāyai namaḥ |
ōṁ mahābhadrāyai namaḥ |
ōṁ mahābalāyai namaḥ | 45
ōṁ bhōgadāyai namaḥ |
ōṁ bhāratyai namaḥ |
ōṁ bhāmāyai namaḥ |
ōṁ gōvindāyai namaḥ |
ōṁ gōmatyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ jaṭilāyai namaḥ |
ōṁ vindhyavāsāyai namaḥ |
ōṁ vindhyācalavirājitāyai namaḥ | 54
ōṁ caṇḍikāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ brahmajñānaikasādhanāyai namaḥ |
ōṁ saudāminyai namaḥ |
ōṁ sudhāmūrtyai namaḥ |
ōṁ subhadrāyai namaḥ |
ōṁ surapūjitāyai namaḥ |
ōṁ suvāsinyai namaḥ | 63
ōṁ sunāsāyai namaḥ |
ōṁ vinidrāyai namaḥ |
ōṁ padmalōcanāyai namaḥ |
ōṁ vidyārūpāyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ brahmajāyāyai namaḥ |
ōṁ mahāphalāyai namaḥ |
ōṁ trayīmūrtyai namaḥ |
ōṁ trikālajñāyai namaḥ | 72
ōṁ triguṇāyai namaḥ |
ōṁ śāstrarūpiṇyai namaḥ |
ōṁ śumbhāsurapramathinyai namaḥ |
ōṁ śubhadāyai namaḥ |
ōṁ svarātmikāyai namaḥ |
ōṁ raktabījanihantryai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ muṇḍakāyapraharaṇāyai namaḥ | 81
ōṁ dhūmralōcanamardanāyai namaḥ |
ōṁ sarvadēvastutāyai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ surāsuranamaskr̥tāyai namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ kalādhārāyai namaḥ |
ōṁ rūpasaubhāgyadāyinyai namaḥ |
ōṁ vāgdēvyai namaḥ |
ōṁ varārōhāyai namaḥ | 90
ōṁ vārāhyai namaḥ |
ōṁ vārijāsanāyai namaḥ |
ōṁ citrāmbarāyai namaḥ |
ōṁ citragandhāyai namaḥ |
ōṁ citramālyavibhūṣitāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kāmapradāyai namaḥ |
ōṁ vandyāyai namaḥ |
ōṁ vidyādharasupūjitāyai namaḥ | 99
ōṁ śvētānanāyai namaḥ |
ōṁ nīlabhujāyai namaḥ |
ōṁ caturvargaphalapradāyai namaḥ |
ōṁ caturānanasāmrājyāyai namaḥ |
ōṁ raktamadhyāyai namaḥ |
ōṁ nirañjanāyai namaḥ |
ōṁ haṁsāsanāyai namaḥ |
ōṁ nīlajaṅghāyai namaḥ |
ōṁ brahmaviṣṇuśivātmikāyai namaḥ | 108
You can easily download the Saraswati Ashtottaram PDF using the link given below.